Tag: Quotation 417 posts Sort by: Latest Likes Views Shyam Sundar Subramanian 22 Jan 2023 · 1 min read My Expressions Man Management is a complex task of differential approach system based on thorough analysis of individual working potential , psychological study of mindset , priorities and preferences, past history ,... English · Quotation 13 Share Amit Kumar 21 Jan 2023 · 1 min read Mera naya address Ab maine apna address badal liya hai, Socha tujhe bata du II Ab main tere mobile ke notification se nikal kar tere dil me shift ho gya hu, Socha tujhe... English · Quotation 1 9 Share Jyoti Pathak 1 Jan 2023 · 1 min read साल बदला है ! हां माना मैंने कि साल बदला है, यह तो बताओ तुमने क्या बदला है ? क्या छोड़ दिया तुमने मुसीबतों से भागना ? क्या छोड़ दिया तुमने सौ बहाने गिनाना... Hindi · Poem · Quotation 2 56 Share Shyam Sundar Subramanian 23 Dec 2022 · 1 min read Advice Respect humanity and fight for human rights and always extend your helping hand for the welfare of oppressed and downtrodden in the society. English · Quotation 36 Share Shyam Sundar Subramanian 23 Dec 2022 · 1 min read Advice Your deliberations should conform your actions and never be dubious in performance of a promise/ commitment. English · Quotation 1 39 Share Nupur Pathak 5 Nov 2022 · 1 min read Karoge kadar khudki tab 🙏 Karoge kadar khudki jab Rehmat milegi rab ki tab Milegi rehmat khuda ki jab Kadar se milogi khud hi tab , Kyo bahati ho ashk tum Jab khud hi nahi... Hindi · Article · Poem · Quotation 9 4 126 Share Nupur Pathak 5 Nov 2022 · 1 min read True love Love is a beautiful feeling sometimes sweet and sometimes bitter . Like water has no color and shape same with love ..it's a life long experience of pure feelings and... English · Article · Quotation 4 4 83 Share Ravi Yadav 23 Oct 2022 · 2 min read दानवीर सुर्यपुत्र कर्ण मैं अबोध क्या भूल मेरी, गंगा में छोड़ दिया केशव, मां बेटे के बंधन को, पल भर में तोड़ दिया केशव। मां कुंती के जाए को, राधेय से जोड़ लिया... Hindi · Book Review · Memoir · Poem · Quotation · Story 58 Share डी. के. निवातिया 15 Oct 2022 · 1 min read अब कितना कुछ और सहा जाए- .... अब कितना कुछ और सहा जाए, होठो कब तक हाथ रखा जाए ! तुम ही बतला दो मेरे आका मुँह खोले या मौन रहा जाए ! साहिब पूछ रहे... Hindi · Poem · Quotation 2 2 77 Share Aditya Prakash 7 Oct 2022 · 1 min read हिंदी दिवस भाषाई विविधता हमारे देश में विद्यमान है, फिर भी हिंदी हमारे देश की शान है | Hindi · Quotation 2 58 Share Satbir Singh Sidhu 24 Sep 2022 · 1 min read Present Yesterday is a History, Tomorrow is a mystery, But Today is a gift , that is why we call it as Present. - Satbir Singh English · Quotation 1 38 Share Satbir Singh Sidhu 24 Sep 2022 · 1 min read Life Life is unpredictable, no-one knows what is gonna happen. So, don't take tension of your future, God will see everything. - Satbir Singh English · Quotation 2 43 Share Satbir Singh Sidhu 15 Sep 2022 · 1 min read 𝗔𝗶𝗺 𝗛𝗶𝗴𝗵 Aim High To Get High And Reach To Success - Satbir Singh English · Quotation 2 43 Share Author Dr. Neeru Mohan 8 Sep 2022 · 1 min read आज़ादी के 75 वर्ष ’नारे’ आज़ादी के 75 वर्ष 1.आज़ादी का अर्थ पहचानो सोच को अपनी ज़रा सुधारो पाश में अपने बंधे हुए हो तोड़ो इसको देश संभालो 2.सोच को अपनी खोल के देखो बंधन... Hindi · Quotation 2 1 57 Share Author Dr. Neeru Mohan 5 Sep 2022 · 1 min read गुरु सरिता शिक्षक दिवस पर उद्धरण गुरु सरिता उद्धरण 🌹🌹🌹🌹🌹🌹🌹🌹 *कनक, कुटुज, किंजल, कचनार शिक्षक है वो वृक्ष महान देते छत्र, छाया सम ज्ञान अपार करते भविष्य का नव निर्माण 🌹🌹🌹🌹🌹🌹🌹🌹 *शीतल, अविरल, निर्मल, निर्झर ज्ञान... Hindi · Quotation 1 73 Share Suryakant Chaturvedi 21 Aug 2022 · 1 min read Sometimes "Sometimes it's better to be unaware than to know wrong." - Suryakant Chaturvedi English · Quotation · Quotes · Suryakant Chaturvedi 2 127 Share Shekhar Chandra Mitra 4 Aug 2022 · 1 min read Birth Control The more population Means The more pollution Means The more corruption Means The more problem. Shekhar Chandra Mitra #birthcontrol #परिवार_नियोजन English · Quotation 137 Share Godambari Negi 3 Aug 2022 · 1 min read सुविचार "जिस क्षण भी आपके मन में प्रायश्चित का भाव भी उत्पन्न हो जाता है आप उसी क्षण क्षमा योग्य हो जाते हैं" -Gn Hindi · Quotation 2 133 Share Dr fauzia Naseem shad 5 Jul 2022 · 1 min read खुद को कभी न बदले "किसी को खुश रखने के लिए खुद को कभी न बदले, जैसे हैं वैसे ही रहें, बदलाव दिखावे का नहीं हक़ीक़त का होना चाहिए, इसलिए हमेशा उस बात को ही... Hindi · Quotation 6 183 Share सिद्धार्थ गोरखपुरी 30 Jun 2022 · 1 min read Trust Trust yourself if you only get cheated by trusting someone more. At least there will be less room for cheating. -Siddharth Gorakhpuri English · Quotation 164 Share Shyam Sundar Subramanian 24 Jun 2022 · 1 min read My Expressions Religious faith when transforms into Religious fervour, leads the man to route to doom and becomes the cause of his destruction. English · Quotation 1 132 Share Taj Mohammad 22 Jun 2022 · 1 min read Feel it and see that Feel it and see it, It is not a thing to show. It is called love and love is just like soul. 💐💐Taj Mohammad💐💐 English · Quotation 198 Share सिद्धार्थ गोरखपुरी 22 Jun 2022 · 1 min read Think Do you ever think of me?? Know the reality but everyone asks. -Siddharth Gorakhpuri English · Quotation 1 257 Share सिद्धार्थ गोरखपुरी 22 Jun 2022 · 1 min read Only took a while That person will support me for life It took a long time to realize this But in turning trust into misunderstanding To be honest it only took a while -Siddharth... English · Quotation 127 Share Vikas Sharma'Shivaaya' 17 Jun 2022 · 2 min read मैं कौन हूँ ✒️📙जीवन की पाठशाला 📖🖋️ 🙏 मेरे सतगुरु श्री बाबा लाल दयाल जी महाराज की जय 🌹 रात्रि मैडिटेशन में एक प्रश्न आया /पुछा गया की में कौन हूँ :- विषय... Hindi · Humour · Quotation 191 Share शिवाभिषेक: 'आनन्द'(अभिषेक पाराशर) 10 Jun 2022 · 1 min read 💐परमात्मास्वरूपस्य संसारस्य सेवा कुर्वन्तु💐 सर्वे चित् परमात्मनः स्वरूपं। 'बीज'इत्येन सर्वे उत्पन्ना भवन्ति।परं के अपि वैज्ञानिक: 'बीज'इतीं नो उत्पन्न: कर्तुं शक्नुवन्ति।यः 'बीज'इत्यस्य शस्य कुर्वन्ति, येन वृक्ष: भूत्वा अनेका: 'बीज'इति उत्पन्ना भवन्ति।परमात्मा संसारमात्रस्य अव्यय च सनातनं... Sanskrit · Quotation 73 Share शिवाभिषेक: 'आनन्द'(अभिषेक पाराशर) 9 Jun 2022 · 1 min read "गीता च कामनाया: त्याग: च" गीतायां कामनाया: त्यागे विशेष: बलं ददाति।एतादृशः स्यात्, एतादृशः नो स्यात्-एषः कामना।शान्ति: स्वतः सिद्ध:।अशान्ति: कामनया सिद्ध: भवति।सन्तजना: कामना तु न करोति परं एतेषां निर्वाह: संसार: करोति।कामनाया: पूर्ति:करणं हस्तस्य वार्ता: न।परं कामनाया:... Sanskrit · Quotation 129 Share शिवाभिषेक: 'आनन्द'(अभिषेक पाराशर) 8 Jun 2022 · 1 min read 💐सुखं अनित्य:💐 धनं यश: सम्मानं संपत्ति: गृहं च आदयः अस्माकं किं कार्यं करोति। अरब खरब लौं दृव्य हैं, उदय अस्त लौं राज। तुलसी जी निज मरन है, तो आवहि किहि काज।। स्व... Sanskrit · Quotation 73 Share शिवाभिषेक: 'आनन्द'(अभिषेक पाराशर) 7 Jun 2022 · 1 min read 🍀भगवत्प्राप्ति: बहु सुन्दरं दुर्लभं च अवसरः🍀 अधुना भगवत: प्राप्तया: बहु सुन्दरं दुर्लभं अवसर: प्राप्त: भवति।केवलं एषः एकः आचरणं स्मरणं करोति यत् ये सम्मुख: आगच्छन्ति एतस्मिन् भगवतः भावं पश्यन् नमस्करोति।येन श्रेष्ठातिश्रेष्ठं व्यवहार: कुर्वन्तु।बहि: सर्वे दण्डवत: प्रणाम करणे... Sanskrit · Quotation 67 Share शिवाभिषेक: 'आनन्द'(अभिषेक पाराशर) 6 Jun 2022 · 1 min read 💐ईश्वरस्य कृपाया: प्राप्ति:💐 यदि भवन्तः वैराग्य: इच्छन्ति तु वैराग्यवतः संगति कुर्वन्तु।यान् गुणान् भवन्तः स्वस्य अन्तःकरणे आनयितुं इच्छन्ति तु सः गुणवतः संगति कुर्वन्तु।एषः अतिउत्तमम् उपायः।एकदेशीयअवस्था, "मैंपना"इति यावत् दृढ़: भविष्यति तावत् पतनं भविष्यति।ईश्वरस्य कृपाया: तादात्म्य... Sanskrit · Quotation 77 Share शिवाभिषेक: 'आनन्द'(अभिषेक पाराशर) 4 Jun 2022 · 1 min read 💐अनित्यस्य आकर्षणं एव नित्यस्य प्राप्तयां बाधक:💐 सत्-चित्-आनन्दस्य इच्छा सर्वेस्मिन सन्ति।अतः सर्वे इच्छन्ति यत् वयं सदा निवसाम: कदापि अपरिचित: न स्याम च सर्वदा सुखी भवाम:।एतेन सिद्ध भवति यत् एषः इच्छा पूर्णं भवति, विनाशशील: न।सांसारिक: वस्तूनां प्राप्तया पूर्णता... Sanskrit · Quotation 63 Share शिवाभिषेक: 'आनन्द'(अभिषेक पाराशर) 3 Jun 2022 · 1 min read 💐व्यवसायात्मिकायाः बुद्धया: अतिउत्तमं महिमा💐 व्यवसायात्मिकायाः बुद्धया: अतिउत्तमं महिमा।मनस्य चिन्तनस्य अपि श्रेष्ठ: बुद्धया: कार्यं।एक: निश्चय: करणं एव बुद्धया: कार्यं।पतिव्रताया: मनं न अन्य स्थाने निवेश: भवति प्रत्युत् बुद्धि: एव निवेश: भवति,"सपनेहुँ आन पुरुष जग नाहीं।"व्यावसायात्मिकायाः बुद्धयां... Sanskrit · Quotation 1 69 Share शिवाभिषेक: 'आनन्द'(अभिषेक पाराशर) 2 Jun 2022 · 1 min read 💐व्यवसायात्मिका बुद्धि:💐 व्यवसायात्मिकायाः बुद्धया: अतिउत्तमं महिमा।मनस्य चिन्तनस्य अपि श्रेष्ठ: बुद्धया: कार्यं।एक: निश्चय: करणं एव बुद्धया: कार्यं।पतिव्रताया: मनं न अन्य स्थाने निवेश: भवति प्रत्युत् बुद्धि: एव निवेश: भवति,"सपनेहुँ आन पुरुष जग नाहीं।"व्यावसायात्मिकायाः बुद्धयां... Sanskrit · Quotation 69 Share शिवाभिषेक: 'आनन्द'(अभिषेक पाराशर) 27 May 2022 · 1 min read 🌺🌺स्थिर दृष्टि-ईश्वरस्य दर्शनं🌺🌺 अन्तरिक्ष: वायु अग्नि: जलं पृथ्वी नक्षत्र-तारा वृक्ष: लता जलचर-नभचर-थलचर नद्यः सागर: च आदयः सर्वे ईश्वरस्य स्वरूपं सन्ति।एक: ईश्वरं विना केचित् न सन्ति।सर्वे विराटरूपं ईश्वरस्य एव रूपं सन्ति।यत्र दृष्टि: स्थिर: भवति... Sanskrit · Quotation 71 Share शिवाभिषेक: 'आनन्द'(अभिषेक पाराशर) 24 May 2022 · 1 min read 🌺"सर्वाणि दु:खानि इच्छाया: कारणं"🌺 जनाः कथयन्ति यत् इच्छायाः नाश: न भवति, परं सत्यतायां इच्छा अस्थिर भवति।इच्छाया: पूर्ति: इच्छाया: आश्रितः न।काचित् अपि इच्छा न करोतु तु निर्वाहस्य प्रबन्ध: परमात्मानः।'चिता'इति नश्वर: शरीरं दहति,चिन्ता सजीव: शरीरं दहति।सर्वाणि... Sanskrit · Quotation 77 Share शिवाभिषेक: 'आनन्द'(अभिषेक पाराशर) 19 May 2022 · 1 min read 💐💐संसारे स्थायी अवस्था एव परमात्मा💐💐 संसारे यः स्थायीअवस्थाया: दर्शनं भवति, सः परमात्मनः अस्ति।यः प्रतिक्षणं परिवर्तनं भवति,सः स्थायी कथं भवति?संसारे परमात्मानः एव सत्ता, आभा दर्शनं भवति।यस्य परिवर्तनस्य ज्ञानं एतस्मिन् परिवर्तनं न ।अपरिवर्तनशीले स्थिति: भवति तु एतया... Sanskrit · Quotation 1 77 Share शिवाभिषेक: 'आनन्द'(अभिषेक पाराशर) 17 May 2022 · 1 min read "साधने तथा असाधने परमात्मानः उपस्थिति:" अहं साधक: तथा मां परमात्मनः पर्यन्त प्रस्थानं करोति-एषः भाव: साधकेषु स्थायी भवति।साधनं च असाधनं च सज्जनता पिशुनता तु सर्वेषु भवन्ति,परं साधक: सः एव भवति,यस्मिन् असाधनं न भवति।जड़स्य पर्यन्त यावत् आकर्षणं,तावत्... Sanskrit · Quotation 55 Share Naveen Kumar 14 May 2022 · 1 min read The day you starts struggling The day you starts struggling for your self . The creater God starts to creat a stage of fame for yourself , Where you can stand with your struggle So... English · Quotation 2 1 197 Share शिवाभिषेक: 'आनन्द'(अभिषेक पाराशर) 13 May 2022 · 1 min read 💐'मैं साधक हूँ'इत्यस्य अर्थः💐 सर्वप्रथम एषः भाव: स्यात् यत् "अहं साधक: अस्मि"-एतस्मिन् 'हूँ'इत्यस्य भागस्य मुख्यता च 'मैं'इत्यस्य भागस्य गौणता।"अहं संसारी अस्मि"एतस्मिन् 'मैं'भागस्य मुख्यता च 'हूँ'इत्यस्य भागस्य गौणता। कर्मयोगी सेवाया: माध्यमेन परहितस्य कृते त्याग: करोति,... Sanskrit · Quotation 105 Share शिवाभिषेक: 'आनन्द'(अभिषेक पाराशर) 12 May 2022 · 1 min read 🌸🌺साधकस्य स्वमतानुशरणं🌺🌸 साधकस्य कार्यं-वृत्तया स्वं विलग: अनुभवः।सः सर्वदा स्वस्य स्वरूपं प्रति ध्यानं करोति यत् स्वरूपं तु सः एव अस्ति।सः एषः सावधानता नियोजयति यत् 'अहं साधक:' सः वृत्तीषु कदापि प्रवहति-तैयोर्न वशमागच्छेत्(गीता-3।/34)।सः रागं च... Sanskrit · Quotation 78 Share शिवाभिषेक: 'आनन्द'(अभिषेक पाराशर) 11 May 2022 · 1 min read 🌺🌸संसारस्य वियोग: तथा योगः🌸🌺 निषेधात्मक: साधनं बहु उच्चै:।करणस्य अपेक्षा न करणं श्रेष्ठ:।कारणं यत् संसारस्य नित्यवियोग:।श्रवणं मननं निदिध्यासनं आदि उच्चै: साधनानि न।एते विध्यात्मका: साधनानि।विध्यात्मका: साधनेषु प्रकृत्यां सम्बंध: वर्तिष्यन्ते एव।संसारेण नित्यवियोग: स्वीकृतैव योगस्य प्राप्ति: भविष्यति।निषेधात्मका: साधनेषु... Sanskrit · Quotation 66 Share शिवाभिषेक: 'आनन्द'(अभिषेक पाराशर) 10 May 2022 · 1 min read '💐नाशवान् तथा अविनाशी' इत्यस्य सम्बन्ध:💐 अस्माकं विवेक: प्रत्येकक्षणं जाग्रत: भवेत्।नाशवत: च अविनाशीत्वस्य च विभागं अपि जानाति तथा कर्तव्यस्य-अकर्तव्यस्य विभागं अपि जानाति।अनुकूलता च प्रतिकूलता च कल्याणार्थं न सुख-दुःख भोगार्थं।यथा भवतः स्वस्य दुःख निवारणार्थं धनं व्यय: कुर्वन्ति।एतादृशः... Sanskrit · Quotation 96 Share शिवाभिषेक: 'आनन्द'(अभिषेक पाराशर) 9 May 2022 · 1 min read 🌺🌷ज्ञानं प्रेम: सम्बन्ध:🌷🌺 ज्ञानं विना प्रीति: आसक्ति:।प्रेमविना ज्ञानं शून्यास्ति।प्रेमस्य विना ज्ञानं, केवर्तक: विना नौका।अन्यजनानां सुखस्य कृते प्रेम: भवति, स्वस्य कृते काम व वासना वा भवति।मातु: प्रेम: अपि मोहपूर्वक: स्वार्थपूर्वक: भवति।विना स्वार्थस्य अन्यजनानां कृते... Sanskrit · Quotation 131 Share Naveen Kumar 7 May 2022 · 1 min read Time is a currency If succes and happiness are two products. So time is a currency to buy these products English · Quotation 1 128 Share शिवाभिषेक: 'आनन्द'(अभिषेक पाराशर) 7 May 2022 · 1 min read 🌺🍀साधकस्य वृत्ति:🍀🌺 यथा बालक: 'माँ-माँ'इति वदति तु सर्वा: मातरः धवित्वा न आगच्छन्ति, प्रत्युत सः यस्यां मातरं वदति, सा एव माता धवित्वा आगच्छति।यथैव भवन्तः ईश्वरं प्रति समर्पित: भूत्वा ईश्वरं वदति। ये भगवन्तः परायणं... Sanskrit · Quotation 62 Share शिवाभिषेक: 'आनन्द'(अभिषेक पाराशर) 6 May 2022 · 1 min read 🍀🍀परमात्मा भावग्राही🍀🍀 शास्त्रेषु अध्ययनेन जिज्ञासुम् लाभः भवति अन्यथा दृष्टयां अभिमानस्य उदय: भवति।अभिमानं पतनं कर्ता भवति। नाशवानेन अलं सुखेन तु अन्तःकरणं शुद्ध: भविष्यति।मल-विक्षेप-आवरणं आदीनाम वार्ता केवलं शिक्षार्थं च एषः दीर्घ: मार्गं। अनुभवीभि: नरै:... Sanskrit · Quotation 50 Share शिवाभिषेक: 'आनन्द'(अभिषेक पाराशर) 5 May 2022 · 1 min read 💐💐ज्ञानं प्रभाव:💐💐 वयं यः क: चित् व्यवहार: करोति एतस्मिन् सत्ता च ज्ञानंञ्च-यौ द्वे वर्तेते।व्यवहार: तु प्रत्यक्ष: परिवर्तयति,परं सत्तायां च ज्ञाने च परिवर्तनं न भवति।सुखे च दुःखे च आद्यां सत्ता च ज्ञानं च... Sanskrit · Quotation 121 Share शिवाभिषेक: 'आनन्द'(अभिषेक पाराशर) 5 May 2022 · 1 min read 💐💐आत्मपरिवर्तनं💐💐 द्वयो: वार्ताया: सर्वं अनुभव: भवति यत् शरीरस्य परिवर्तनं भवति।स्वयं न परिवर्तनं भवति।परिवर्तनकर्तरि मोह: करणं, तेन सह मिलित्वा स्वं अपि परिवर्तनकर्ता मननं त्रुटि:।यथा सरिता निरन्तर: प्रवहति।परं शिला निरन्तर: वर्तते, एतादृशः शरीर:... Sanskrit · Quotation 53 Share शिवाभिषेक: 'आनन्द'(अभिषेक पाराशर) 3 May 2022 · 1 min read 💐💐सुन्दरक्षणस्य आत्मानुभवः💐💐 भवन्तः जीवनस्य सुन्दरं क्षणं यदि अन्य: जनाः परिभाषित: कुर्वन्तु तु किं एषः तथ्य भवन्तः आनन्ददायक: भविष्यति। इयत् न भविष्यति।यतः निश्चितरूपेण वर्तमान समये के अपि न यथा इच्छन्ति यत् एतस्य उन्नति... Sanskrit · Quotation 58 Share शिवाभिषेक: 'आनन्द'(अभिषेक पाराशर) 3 May 2022 · 1 min read 💐💐निन्दायाः प्रतिफलं💐💐 आलोचनाया: प्रसय: केषु सिद्धांतेषु उपस्थित: भवति।एषः यषु: विषयेषु निर्भरः भवति यत्र प्रत्येकं क्षणं अपि अन्य जनानां निन्दायां संलग्न: भवति।येषु विषयेषु कदापि वयं न चिन्तयेम्।वयं समूहे उक्त: विषयेषु एव चर्चायाः अयोजनं... Sanskrit · Quotation 62 Share Previous Posts