भारमल गर्ग Language: Sanskrit 1 post Sort by: Latest Likes Views List Grid भारमल गर्ग 23 Jun 2025 · 1 min read भ्रातृत्वम् हे सहोदर! हे बालकृष्ण! कोमलांग, त्वमसि मम हृदयस्य प्राणभृत् अंग। शिशुकालात् एव तव चपल-चरणयोः, अस्ति मम स्नेहः निर्मल-गंगाजल-सदृशः॥ यदा त्वं खेलसि बाल-क्रीडनकैः, हससि मुग्धं, धावसि च अट्टहासैः। तदा मम हृदयं... Sanskrit · कविता 1 91 Share