Sahityapedia
Sign in
Home
Search
Dashboard
Notifications
Settings
14 Feb 2025 · 2 min read

कालिदासस्य काव्यवैशिष्ट्यम्

कालिदासस्य काव्यवैशिष्ट्यम्
————————————-
मनोहरकथागुम्फनमाधुरीधुरीणानां कोमलकान्तपदावलिविन्यासानां भारतीय कवीन्द्राणां
गणना प्रसंगे अद्यापि कविकुलचूड़ामणिः कालिदास एकः कनिष्ठिकामधितिष्ठति इत्यत्र नास्ति सन्देहकणिकाऽपि।अद्यापि च अनामिका तत्तुल्यकवेरभावाद् सार्थवती बभूव। कालिदास संस्कृतसाहित्यमहाम्बरं विद्युच्चाकचक्यमिव चमच्चकार।अस्य कवितल्लजस्य पूर्ण पक्त्रिमतया प्रदीप्ता प्रतिभा एव अत्र कारणम्। स महाकाव्येषु, गीतिकाव्येषु, नाट्यरचनासु सर्वेषु क्षेत्रेषु स्व प्रखरप्रतिभां परिचाययति।
कालिदासीय- काव्यस्य सर्वमहनीया विशेषता अस्ति- प्रसादगुणगुम्फिता, लालित्यसंवलिता सुपरिष्कृता शैली।कालिदासेन सर्वेग्रन्थाः वैदर्भीरीतिमाश्रित्य रचिताः। यथोच्यतेः- “ वैदर्भीरीतिसन्दर्भे कालिदासो विशिष्यते।”
कालिदासस्य भाषाऽतीव प्रांजला , अप्रलम्बसमासा, प्रवाहवाहिनि, सुमधुरमधुरा, सालंकारा, पात्रानुकूला च वरीवर्त्ति। कल्पना च पुनरतीव रमणीया, कलात्मिका, कोमला वर्ण्यविषयानुकूला। कालिदासीय काव्येषु पद्यानां रमणीयता, भावानां गाम्भीर्यं, स्वराणां सौष्ठवः, छन्दसां स्वरमाधुर्यं, रसानां च सरसपरिपाकः परिपूर्णविषयतामवगाहते। सम्पूर्ण मेघदूतकाव्यं सुललितमन्दाक्रान्ताछन्दस्सु विरचितम्। कालिदासस्य मन्दाक्रान्तां प्रशंसन् महाकवि क्षेमेन्द्रः प्राह—
“ सुवशा कालिदासस्य मन्दाक्रान्ता विराजिते ।
सदश्वदमकस्येव काम्बोजतुरगांगना॥”
कवीतरेभ्यः कवेरस्य वैशिष्ट्यमस्ति- व्यंजनावृत्या विशदवर्णन प्रवणता ।”शाकुन्तले” राजादुष्यन्तः प्रथमवारं शकुन्तलां पश्यति तदा स्वह्हृदगतभावानां विशद् वर्णनं न कृत्वा केवलं एकवाक्येन स्वहर्षातिरेकं प्रकटीकरोति। “अये लब्धं नेत्रनिर्वाणम्”। “दिवसापरिणामरमणीयत्वात्” कविः नैपुण्येन नाटकस्य सुखदावसानस्य सूचनां ददाति।हंसपदिकायाः गीतेन शकुन्तलायाः निकट प्रत्याख्यानं सूच्यते।
अन्यत्र च —
“एवं वादिनि देवर्षौ पार्श्वे पितुरधोमुखी ।
लीलाकमलपत्राणि गणयामास पार्वती॥”
अत्र कश्चनालंकारविशेषो न व्यज्यते तथापि कविना कमलदलगणनावर्णनेन पार्वत्याः निसर्गलज्जायाः , आन्तरिकप्रेम्णः, आनन्दातिरेकसंगोपनप्रवृत्तेश्च यादृशं वर्णनमारचितं
तत्कस्य मनसि कौतूहलं न वहति ।
अलंकाराणां प्रयोगे कविः स्वसूक्ष्ममर्मज्ञतायाः परिचयं ददाति। तस्य कविता अत्यधिकालंकाराणां भारेण आक्रान्ताकामिनी इव मंदमंथरगत्या न गच्छति अपितु स्फुटचन्द्रविभावरीसदृशं स्वसहजसौन्दर्येण सहृदयहृदयसंवेद्या अस्ति। अलंकारणामुत्प्रेक्षोपमाश्लेषार्थान्तरन्यासादीनां सन्निवेश चारुतरः सम्पन्नः ।उपमा त्वस्य निसर्गसिद्धा प्रेयसीव प्रतीयते।”उपमाकालिदासस्ये”त्युक्तिरपि कात्स्नर्येन चरितार्थिता प्रतिभाति ।कालिदासीयोपमासु अन्तरा अन्तरा इतिवृत्तत्वमपि सौष्ठवेन संकेतितम्— सुरद्विषचान्द्रमसी सुधेव ।
काव्यमुखेन प्रकृतिचित्रणं हि कालीदासस्य वैशिष्ट्यं प्रत्याययति। तस्य प्रकृतिवर्णने निरीक्षणस्य नवीनता, सहृदयस्य सरसता, कल्पनायाः रमणीयता च दृश्यते। कालिदासेन प्रकृतेः सौन्दर्यसमुज्ज्वलपक्षस्य चित्रणं कृतम् । कालिदासः
चित्रचित्रणे यादृशी प्रयोगचातुरीमभिव्यनक्ति न तादृशीं कश्चिदन्यः । यथा— कार्या सैकतलीनहंसमिथुना……………. वामनयनं कण्डूयमानां मृगीम् ।
यद्यपि सर्वैरपि महाकविभिः स्वस्वकृतिषु प्रेम्णः सौन्दर्यस्य च विचित्रचित्रणं कृतं महतापाटवेन तथापि तेषु नैव कश्चित्कालिदासस्य कोटिमाटीकते। कालिदासस्य काव्येषु आभराणि अपि बहुशः प्राकृतिकानि , न जातु रत्नखचितस्वर्णमयानि। “अलकापुरीललनाकरपल्लवेषु लीलाकमलानि, केशपाशेषु कुन्दकुड्मलानि , कपोलपालिषु लोध्रपुष्पपरागरागः , कर्णयुगलेषु मृदूनि शिरीषकुसुमानि, कुन्तललतासु कदम्बकुसुमानि, अलंकरणत्वेनागींकृतानि स्फुटीकरोति कालिदासस्याप्रमेयं प्रकृतिप्रेमप्रपंचम् ।”
ऋतुसंहारे कविः प्रकृतिनटीं न तथोपलालयामास यथा कामिनीजनम्। कुमारसंभवे
प्राकृतिकमानवीयविभूत्याः साम्यं प्रतिष्ठापयति ।मेघदूते च पुनः कविः प्रकृतिमानवयोस्तादाम्यसम्बन्धं निबध्नाति महता पाटवेन । रघुवंशे च पुनः संस्पृशति कुमारसंभवतः किंचिदुत्तरं स्तरम्। कवेः सर्वोच्चप्रतिभायाः निदर्शनं, प्रकृतेः वर्णनस्य मार्मिकोद् घाटनं च शाकुनतले भवति ।
शृंगारे ललितोद्गारे च न कश्चिदन्यः कविः कालिदासस्य तुलां स्पृशति। शृंगारस्य द्वयोः पक्ष्योः- विप्रलम्भसंयोगयोः- मार्मिकमधुरचित्रणं कालिदासेन कृतम् । तस्य रचना शृंगारभूयिष्ठामपि क्वचिद् शिष्टतां न जहाति। कालिदासीय ग्रन्थेषु सर्वेषां रसानां पूर्णपक्त्रिम परिपाकोऽभवत् । अग्निवर्णस्य
विलासवर्णने श्रंगाररसस्य, रघु-अज- रामप्रभृतीनां युद्धप्रसंगेषु वीररसस्य, अजविलापे करुणरसस्य, वशिष्ठवाल्मीकिपुण्याश्रमवर्णने शान्तरसस्य च चित्रणं कस्य मनो न व्यामोहयति।
आकर्षकचरित्रचित्रणेऽपि कालिदासः निपुणोऽस्ति। दीपशिखां तुल्य इन्दुमत्याः, कृशांगयष्टिसीतायाः, सनतगात्री पार्वत्याः, तन्वी श्यामायक्षपत्न्याः, मनोज्ञावल्केनापि तन्वी शकुन्तलायाः सजीवचित्रणं अभवत् ।
प्रायशः कालिदासीयकाव्यस्य कूलंकषमालोचयन्तो विद्वज्जनाः केवलमेतस्य बाह्यालंकाराडम्बररूपं प्राकृतिकवर्णनात्मकमेव प्रशंसन्ति, तदेव चास्य वैशिष्ट्यत्वेनाभ्युपगच्छन्ति। किन्तु कोऽसौ रसः , कतमोऽसावलंकारः , को नामासौ गुणः यः खलु कालिदासीयकाव्येषु पूर्णपक्त्रिमतया पम्फुल्यमानो रसिकानां नयनानन्दकरो न भवति। किं बहुना—
“ अमृतेनेव संसिक्ता चन्दनेनेव चर्चिता ।
चन्द्रांशुभिरिवोद् घृष्टा कालिदासस्य भारती ॥”

34 Views
📢 Stay Updated with Sahityapedia!
Join our official announcements group on WhatsApp to receive all the major updates from Sahityapedia directly on your phone.

You may also like these posts

प्रेरक विचार
प्रेरक विचार
अनिल कुमार गुप्ता 'अंजुम'
गहने कल रात चुराए (बाल कविता)
गहने कल रात चुराए (बाल कविता)
Ravi Prakash
दोहा त्रयी. . . चाँद
दोहा त्रयी. . . चाँद
Sushil Sarna
दोस्त तुम अलग हुए
दोस्त तुम अलग हुए
Shweta Soni
"शब्दों की सार्थकता"
Dr. Kishan tandon kranti
"पुरखों के जमाने के हो बाबा"
राकेश चौरसिया
वादा
वादा
Rekha khichi
तुम ऐसे उम्मीद किसी से, कभी नहीं किया करो
तुम ऐसे उम्मीद किसी से, कभी नहीं किया करो
gurudeenverma198
ज़ेहन से
ज़ेहन से
हिमांशु Kulshrestha
मुझे उसको भूल जाना पड़ेगा
मुझे उसको भूल जाना पड़ेगा
Jyoti Roshni
यह कौन सी तहजीब है, है कौन सी अदा
यह कौन सी तहजीब है, है कौन सी अदा
VINOD CHAUHAN
प्रीति रीति देख कर
प्रीति रीति देख कर
डॉ प्रवीण कुमार श्रीवास्तव, प्रेम
*मैं शायर बदनाम*
*मैं शायर बदनाम*
DR ARUN KUMAR SHASTRI
पूर्वानुमान गलत हो सकता है पर पूर्व अनुभव नहीं।
पूर्वानुमान गलत हो सकता है पर पूर्व अनुभव नहीं।
Rj Anand Prajapati
तितली
तितली
Mansi Kadam
बूंद बूंद से सागर बने
बूंद बूंद से सागर बने
लक्ष्मी वर्मा प्रतीक्षा
सफ़र में लाख़ मुश्किल हो मगर रोया नहीं करते
सफ़र में लाख़ मुश्किल हो मगर रोया नहीं करते
Johnny Ahmed 'क़ैस'
*
*"नमामि देवी नर्मदे"*
Shashi kala vyas
अपना कोई वजूद हो, तो बताना मेरे दोस्त।
अपना कोई वजूद हो, तो बताना मेरे दोस्त।
Sanjay ' शून्य'
माटी की महक
माटी की महक
Surinder blackpen
आत्म दीप की थाह
आत्म दीप की थाह
Dr. Ravindra Kumar Sonwane "Rajkan"
हम सब कहीं न कहीं से गुज़र रहे हैं—कभी किसी रेलवे स्टेशन से,
हम सब कहीं न कहीं से गुज़र रहे हैं—कभी किसी रेलवे स्टेशन से,
पूर्वार्थ देव
#आज_की_बात-
#आज_की_बात-
*प्रणय प्रभात*
सत्य की जय
सत्य की जय
surenderpal vaidya
चाहकर भी जता नहीं सकता,
चाहकर भी जता नहीं सकता,
डी. के. निवातिया
Never before did I hide my emotion,
Never before did I hide my emotion,
Chaahat
ना लिखते तो मिट जाते।
ना लिखते तो मिट जाते।
Saraswati Bajpai
समुद्र का नजारा सुंदर हैं।
समुद्र का नजारा सुंदर हैं।
Neeraj Kumar Agarwal
कुंडलिया
कुंडलिया
sushil sarna
इश्क़ में वक्त को बुरा कह देना बिल्कुल ठीक नहीं,
इश्क़ में वक्त को बुरा कह देना बिल्कुल ठीक नहीं,
डॉ. शशांक शर्मा "रईस"
Loading...